A 338-36 Ekādaśīvratakathā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 338/36
Title: Ekādaśīvratakathā
Dimensions: 20 x 10.5 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/5485
Remarks:


Reel No. A 338-36 Inventory No. 20563

Reel No.: A 338/36

Title Ekādaśīvratakathā

Remarks assigned to the Skandapurāṇa

Subject Kathā

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 20.0 x 10.5 cm

Folios 4

Lines per Folio 7

Foliation figures in the upper left and lower right-hand margin of the verso beneath the Title: śrīkṛṣṇa and rāma, śrīrāma in the upper right margins,

Date of Copying VS 1919

Place of Deposit NAK

Accession No. 5/5485

Manuscript Features

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ ||

yudhiṣṭhira uvāca |

kathayasva prasādena bhagavān bhaktavatsala

kārttike śuklapakṣe tu kin nāmaikādaśī bhavet

śrīkṛṣṇa ucvāca

atrāpyudāhaṃraṃtīmam-m itihāsaṃ purātanaṃ

jājalalenupaviṣṭaṃ ca tulādhāreṇa pakṣibhiḥ 2

prabodhinyāś ca māhātmyaṃ pāpaghnaṃ puṇyavarddhanaṃ

muktidaṃ satyabuddhīnāṃ śṛṇuṣva nṛpasattama 3

tāvad garjaṃti tīrthāni samudraśvisarāṃsi (!) ca

yāvanāyatipti (!) papaghnī kārtikī haribodhinī 4 (fol. 1v1–6)

End

pate patre tu bho rājan go sahasraphalaṃ labhet

yad ata tadbhutṃ taptaṃ yaj-japtaṃ chrutaṃ kṛtaṃ 35

prabodhinyāstu divase akṣaya (!) tad bhave (!) dhruvaṃ

etat kathānakaṃ puṇyaṃ pavitraṃ pāpanāśanaṃ 36

śṛṇūyāsc chrāvayed vāpi viṣṇu tasya prasīdati (fol. 4v1–4)

Colophon

iti śrīskaṃdapuṇe (!) kartike śuklapadopadovinyaikadaśīmāhātmyaṃ (!) māhātmyaṃ samāptaṃ || śubhaṃ bhavat || || saṃvat || || 1919 || ślokā || (fol. 4v5–6)

Microfilm Details

Reel No. A 388/36

Date of Filming 02-05-1972

Exposures 5

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 31-12-2003

Bibliography