A 338-36 Ekādaśīvratakathā
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 338/36
Title: Ekādaśīvratakathā
Dimensions: 20 x 10.5 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/5485
Remarks:
Reel No. A 338-36 Inventory No. 20563
Reel No.: A 338/36
Title Ekādaśīvratakathā
Remarks assigned to the Skandapurāṇa
Subject Kathā
Language Sanskrit
Manuscript Details
Script Devanagari
Material Indian paper
State complete
Size 20.0 x 10.5 cm
Folios 4
Lines per Folio 7
Foliation figures in the upper left and lower right-hand margin of the verso beneath the Title: śrīkṛṣṇa and rāma, śrīrāma in the upper right margins,
Date of Copying VS 1919
Place of Deposit NAK
Accession No. 5/5485
Manuscript Features
Excerpts
Beginning
|| śrīgaṇeśāya namaḥ ||
yudhiṣṭhira uvāca |
kathayasva prasādena bhagavān bhaktavatsala
kārttike śuklapakṣe tu kin nāmaikādaśī bhavet
śrīkṛṣṇa ucvāca
atrāpyudāhaṃraṃtīmam-m itihāsaṃ purātanaṃ
jājalalenupaviṣṭaṃ ca tulādhāreṇa pakṣibhiḥ 2
prabodhinyāś ca māhātmyaṃ pāpaghnaṃ puṇyavarddhanaṃ
muktidaṃ satyabuddhīnāṃ śṛṇuṣva nṛpasattama 3
tāvad garjaṃti tīrthāni samudraśvisarāṃsi (!) ca
yāvanāyatipti (!) papaghnī kārtikī haribodhinī 4 (fol. 1v1–6)
End
pate patre tu bho rājan go sahasraphalaṃ labhet
yad ata tadbhutṃ taptaṃ yaj-japtaṃ chrutaṃ kṛtaṃ 35
prabodhinyāstu divase akṣaya (!) tad bhave (!) dhruvaṃ
etat kathānakaṃ puṇyaṃ pavitraṃ pāpanāśanaṃ 36
śṛṇūyāsc chrāvayed vāpi viṣṇu tasya prasīdati (fol. 4v1–4)
Colophon
iti śrīskaṃdapuṇe (!) kartike śuklapadopadovinyaikadaśīmāhātmyaṃ (!) māhātmyaṃ samāptaṃ || śubhaṃ bhavat || || saṃvat || || 1919 || ślokā || (fol. 4v5–6)
Microfilm Details
Reel No. A 388/36
Date of Filming 02-05-1972
Exposures 5
Used Copy Kathmandu
Type of Film positive
Catalogued by JU\MS
Date 31-12-2003
Bibliography